Skip to content
Home » ऋणमोचन मंगल स्‍तोत्र | Rin Mochan Mangal Stotra Lyrics

ऋणमोचन मंगल स्‍तोत्र | Rin Mochan Mangal Stotra Lyrics

  • Stotram

लब पे आती है दुआ | Lab Pe Aati Hai Dua lyrics :->यह सुंदर स्तोत्रम भक्ति भावना को बढ़ाने वाला है और मां की असीम कृपा को फसाने के लिए सर्व समर्थ हैऋण मोचन मंगल स्तोत्र के निरंतर जाप से आप को कर्ज मुक्ति मिलेगी निरंतर व्यापार वृद्धि होगी रोग पिडा समाप्त हो आर्थिक स्थिति मजबूत होगी स्कन्ध पुराण मे बताया गया है नमो नारायण जय श्री हरी

लब पे आती है दुआ | Lab Pe Aati Hai Dua lyrics

मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः*
स्थिरासनो महाकायः सर्वकर्मविरोधकः

लोहितो लोहिताक्षश्च सामगानां कृपाकरः*
धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः

अङ्गारको यमश्चैव सर्वरोगापहारकः*
व्रुष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः

एतानि कुजनामानि नित्यं यः श्रद्धया पठेत्*
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात्

धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्*
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम्

स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः*
न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित्

अङ्गारक महाभाग भगवन्भक्तवत्सल*
त्वां नमामि ममाशेषमृणमाशु विनाशय

ऋणरोगादिदारिघ्र्यं ये चान्ये ह्यपमृत्यवः*
भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा

अतिवक्त्र दुरारार्ध्य भोगमुक्त जितात्मनः*
तुष्टो ददासि साम्राज्यं रुश्टो हरसि तत्क्षणात्

विरिंचिशक्रविष्णूनां मनुष्याणां तु का कथा*
तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः१०

पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः*
ऋणदारिद्रयदुःखेन शत्रूणां च भयात्ततः११

एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम्*
महतिं श्रियमाप्नोति ह्यपरो धनदो युवा१२
इति श्रीस्कन्दपुराणे भार्गवप्रोक्तं ऋणमोचक मङ्गलस्तोत्रम् सम्पूर्णम्

Lab Pe Aati Hai Dua lyrics pdf

Read also

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!