Skip to content
Home » Ganga Stotram (पढ़ने मात्र से होंगे गंगा मैया की कृपा)

Ganga Stotram (पढ़ने मात्र से होंगे गंगा मैया की कृपा)

  • Stotram

श्री गंगा स्तोत्रम् | Ganga Stotram :->यह गंगा मैया  का स्त्रोत्रम मनुष्य का भक्ति वा बढ़ाने वाला है और उसे  भवसागर से पार लगाने वाला है

श्री गंगा स्तोत्रम् | Ganga Stotram

गांगं वारि मनोहारि मुरारिचरणच्युतम् *
त्रिपुरारिशिरश्चारि पापहारि पुनातु माम्*

माँ गंगा स्तोत्रम्॥


देवि सुरेश्वरि भगवति गङ्गे
त्रिभुवनतारिणि तरलतरङ्गे *
शङ्करमौलिविहारिणि विमले
मम मतिरास्तां तव पदकमले*१॥

भागीरथि सुखदायिनि मातस्तव
जलमहिमा निगमे ख्यातः *
नाहं जाने तव महिमानं
पाहि कृपामयि मामज्ञानम्* २॥

हरिपदपाद्यतरङ्गिणि गङ्गे
हिमविधुमुक्ताधवलतरङ्गे *
दूरीकुरु मम दुष्कृतिभारं
कुरु कृपया भवसागरपारम्* ३॥

तव जलममलं येन निपीतं,
परमपदं खलु तेन गृहीतम् *
मातर्गङ्गे त्वयि यो भक्तः
किल तं द्रष्टुं न यमः शक्तः* ४॥

पतितोद्धारिणि जाह्नवि गङ्गे
खण्डितगिरिवरमण्डितभङ्गे *
भीष्मजननि हे मुनिवरकन्ये,
पतितनिवारिणि त्रिभुवनधन्ये* ५॥

कल्पलतामिव फलदां लोके,
प्रणमति यस्त्वां न पतति शोके *
पारावारविहारिणि गङ्गे
विमुखयुवतिकृततरलापाङ्गे* ६॥

तव चेन्मातः स्रोतःस्नातः
पुनरपि जठरे सोऽपि न जातः *
नरकनिवारिणि जाह्नवि गङ्गे
कलुषविनाशिनि महिमोत्तुङ्गे* ७॥

पुनरसदङ्गे पुण्यतरङ्गे
जय जय जाह्नवि करुणापाङ्गे *
इन्द्रमुकुटमणिराजितचरणे
सुखदे शुभदे भृत्यशरण्ये* ८॥

रोगं शोकं तापं पापं
हर मे भगवति कुमतिकलापम्*
त्रिभुवनसारे वसुधाहारे
त्वमसि गतिर्मम खलु संसारे॥ ९॥

अलकानन्दे परमानन्दे
कुरु करुणामयि कातरवन्द्ये *
तव तटनिकटे यस्य निवासः
खलु वैकुण्ठे तस्य निवासः* १०॥

वरमिह नीरे कमठो मीनः
किं वा तीरे शरटः क्षीणः *
अथवा श्वपचो मलिनो दीनस्तव
न हि दूरे नृपतिकुलीनः॥ ११॥

भो भुवनेश्वरि पुण्ये धन्ये
देवि द्रवमयि मुनिवरकन्ये *
गङ्गास्तवमिमममलं नित्यं
पठति नरो यः स जयति सत्यम्* १२॥

येषां हृदये गङ्गाभक्तिस्तेषां
भवति सदा सुखमुक्तिः *
मधुराकान्तापज्झटिकाभिः
परमानन्दकलितललिताभिः* १३॥

गङ्गास्तोत्रमिदं भवसारं
वाञ्छितफलदं विमलं सारम् *
शङ्करसेवकशङ्कररचितं पठति
सुखी स्तव इति च समाप्तः* १४॥

देवि सुरेश्वरि भगवति गङ्गे
त्रिभुवनतारिणि तरलतरङ्गे *
शङ्करमौलिविहारिणि विमले
मम मतिरास्तां तव पदकमले*

श्री शङ्कराचार्य कृतं

Recent Post

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!