Skip to content
Home » श्रीहनुमत् पञ्चरत्नम् | Shri Hanumat Pancharatnam

श्रीहनुमत् पञ्चरत्नम् | Shri Hanumat Pancharatnam

  • Stotram

श्रीहनुमत् पञ्चरत्नम् | Shri Hanumat Pancharatnam :->आदि गुरु शंकराचार्य द्वारा रचित श्री हनुमत पञ्चरत्नं स्तोत्र

श्रीहनुमत् पञ्चरत्नम् | Shri Hanumat Pancharatnam

वीताखिल-विषयेच्छं जातानन्दाश्र पुलकमत्यच्छम्
सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥

तरुणारुण मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम्
सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम् ॥

शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम् ।
कम्बुगलमनिलदिष्टम् बिम्ब-ज्वलितोष्ठमेकमवलम्बे ॥

दूरीकृत-सीतार्तिः प्रकटीकृत-रामवैभव-स्फूर्तिः ।
दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥

वानर-निकराध्यक्षं दानवकुल-कुमुद-रविकर-सदृशम् ।
दीन-जनावन-दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥

एतत्-एतत्पवन-सुतस्य स्तोत्रं
यः पठति पञ्चरत्नाख्यम् ।
चिरमिह-निखिलान् भोगान् भुङ्क्त्वा
श्रीराम-भक्ति-भाग्-भवति ॥

इति श्रीमच्छंकर-भगवतः
कृतौ हनुमत्-पञ्चरत्नं संपूर्णम् ॥

Read Also- यह भी जानें

Leave a Reply

Your email address will not be published. Required fields are marked *