Skip to content
Home » श्री गणेश संकटनाशन स्तोत्र | Shri Ganesh Sankatnashan Stotram

श्री गणेश संकटनाशन स्तोत्र | Shri Ganesh Sankatnashan Stotram

  • Stotram

श्री गणेश संकटनाशन स्तोत्र | Shri Ganesh Sankatnashan Stotram :->निराकार ओंकार निर्गुण रूप । गणेशा तुझे रूप तेजस्वरूप ।। तुझ्या आरतीला नभी लक्ष्य द्वीप । कसे सांग वर्णू तुझे विश्व रूप ।

श्री गणेश संकटनाशन स्तोत्र | Shri Ganesh Sankatnashan Stotram

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये ॥१

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजम् च धूम्रवर्णं तथाष्टमम् ॥३॥

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभुः ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥

जपेद्वगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत्।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥

ॐ गं गणपतये नमः ॥
श्री सिद्धिविनायक नमो नमः ॥
अष्टविनायक नमो नमः ॥

गणपति बाप्पा मोरया ॥
मंगल मूर्ति मोरया ॥

Read Also- यह भी जानें

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!