Skip to content
Home » श्री राम पंचरत्न स्तोत्र | Sri Rama Pancharatna Stotram

श्री राम पंचरत्न स्तोत्र | Sri Rama Pancharatna Stotram

श्री राम पंचरत्न स्तोत्र | Sri Rama Pancharatna Stotram :->लेखक कहता है कि “जो लोग प्रतिदिन सुबह, दोपहर और शाम भगवान श्री राम की महिमा करते हुए इस अद्भुत प्रार्थना का पाठ करते हैं, वे सभी प्रकार के पापों से मुक्त हो जाते हैं और श्री रामचंद्र के परमधाम को प्राप्त कर लेते हैं।”

श्री राम पंचरत्न स्तोत्र | Sri Rama Pancharatna Stotram lyrics

kañjātapatrāyata lōchanāya karṇāvataṃsōjjvala kuṇḍalāya
kāruṇyapātrāya suvaṃśajāya namōstu rāmāyasalakṣmaṇāya ||

vidyunnibhāmbhōda suvigrahāya vidyādharaissaṃstuta sadguṇāya
vīrāvatāraya virōdhihartrē namōstu rāmāyasalakṣmaṇāya ||

saṃsakta divyāyudha kārmukāya samudra garvāpaharāyudhāya
sugrīvamitrāya surārihantrē namōstu rāmāyasalakṣmaṇāya ||

pītāmbarālaṅkṛta madhyakāya pitāmahēndrāmara vanditāya
pitrē svabhaktasya janasya mātrē namōstu rāmāyasalakṣmaṇāya ||

namō namastē khila pūjitāya namō namastēndunibhānanāya
namō namastē raghuvaṃśajāya namōstu rāmāyasalakṣmaṇāya ||

imāni pañcharatnāni trisandhyaṃ yaḥ paṭhēnnaraḥ
sarvapāpa vinirmuktaḥ sa yāti paramāṃ gatim ||

iti śrīśaṅkarāchārya virachita śrī rāma pañcharatnaṃ sampūrṇaṃ ||

Read Also- यह भी जानें

Leave a Reply

Your email address will not be published. Required fields are marked *