Skip to content
Home » मंगला गौरी स्तोत्र | Mangla gauri stotram

मंगला गौरी स्तोत्र | Mangla gauri stotram

मंगला गौरी स्तोत्र | Mangla gauri stotram :-> jai shri ram

मंगला गौरी स्तोत्र | Mangla gauri stotram

ॐ रक्ष-रक्ष जगन्माते देवि मङ्गल चण्डिके ।
हारिके विपदार्राशे हर्षमंगल कारिके *

हर्षमंगल दक्षे च हर्षमंगल दायिके ।
शुभेमंगल दक्षे च शुभेमंगल चंडिके *

मंगले मंगलार्हे च सर्वमंगल मंगले ।
सता मंगल दे देवि सर्वेषां मंगलालये *

पूज्ये मंगलवारे च मंगलाभिष्ट देवते ।
पूज्ये मंगल भूपस्य मनुवंशस्य संततम् *

मंगला धिस्ठात देवि मंगलाञ्च मंगले।
संसार मंगलाधारे पारे च सर्वकर्मणाम् *

देव्याश्च मंगलंस्तोत्रं यः श्रृणोति समाहितः।
प्रति मंगलवारे च पूज्ये मंगल सुख-प्रदे *

तन्मंगलं भवेतस्य न भवेन्तद्-मंगलम् ।
वर्धते पुत्र-पौत्रश्च मंगलञ्च दिने-दिने *

मामरक्ष रक्ष-रक्ष ॐ मंगल मंगले ।

इति मंगलागौरी स्तोत्रं सम्पूर्णं *

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!