Skip to content
Home » लक्ष्मी अष्टकम | Lakshmi Ashtakam

लक्ष्मी अष्टकम | Lakshmi Ashtakam

  • Stotram
bhajan

लक्ष्मी अष्टकम | Lakshmi Ashtakam :->यह सुंदर लक्ष्मी जी का स्तोत्रम भक्तों को हर प्रकार की धन्यवाद देने वाला है निरंतर  इसके पढ़ने से  व्यक्ति के जीवन में खुशियां आ जाती हैं|

लक्ष्मी अष्टकम | Lakshmi Ashtakam

नमस्तेस्तु महामाये श्री पीठे सुर पूजिते
शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तुते||
नमस्तेतु गरुदारुढै कोलासुर भयंकरी
सर्वपाप हरे देवी महालक्ष्मी नमोस्तुते||

सर्वज्ञे सर्व वरदे सर्व दुष्ट भयंकरी
सर्वदुख हरे देवी महालक्ष्मी नमोस्तुते||

सिद्धि बुद्धि प्रदे देवी भक्ति मुक्ति प्रदायनी
मंत्र मुर्ते सदा देवी महालक्ष्मी नमोस्तुते||

आध्यंतरहीते देवी आद्य शक्ति महेश्वरी
योगजे योग सम्भुते महालक्ष्मी नमोस्तुते||

स्थूल सुक्ष्मे महारोद्रे महाशक्ति महोदरे
महापाप हरे देवी महालक्ष्मी नमोस्तुते||

पद्मासन स्थिते देवी परब्रह्म स्वरूपिणी
परमेशी जगत माता महालक्ष्मी नमोस्तुते||

श्वेताम्भर धरे देवी नानालन्कार भुषिते
जगत स्थिते जगंमाते महालक्ष्मी नमोस्तुते||

महालक्ष्मी अष्टक स्तोत्रं य: पठेत भक्तिमान्नर:
सर्वसिद्धि मवाप्नोती राज्यम् प्राप्नोति सर्वदा||

एक कालम पठेनित्यम महापापविनाशनम
द्विकालम य: पठेनित्यम धनधान्यम समन्वित:||

त्रिकालम य: पठेनित्यम महाशत्रुविनाषम
महालक्ष्मी भवेनित्यम प्रसंनाम वरदाम शुभाम||

अनन्त श्रीविभूषित जगद्गुरु
श्रीनिम्बार्काचार्यपीठाधीश्वर
श्रीराधासर्वेश्वरशरणदेवाचार्य
श्री श्रीजी महाराज द्वारा विरचित
श्रीलक्ष्मीमहिमाष्टकम्

विष्णो: सदा श्रीचरणारविन्द-
संवाहनव्यस्तकरां प्रसन्नाम||
दिव्यम्बरां कोटिसुधांशुरूपां
पद्मालयां तां प्रणमामि लक्ष्मीम||||

इन्द्रादिदेवैरभिवन्द्यमानां
गन्धर्वगीतैरूपगीयमानाम्||
सद्भि: प्रसेव्यां विविधै: सुभक्तै:

पद्मालयां तां प्रणमामि लक्ष्मीम||||

अनन्तलावण्य वरेण्यरूपां
करीन्द्रवृन्दार्पितपुष्पमालाम्||
किरीटकेयूरविशोभमानां
पद्मालयां तां प्रणमामि लक्ष्मीम||||

सत्पात्रगेहं निजपादपद्मै-
र्नित्य पवित्रि प्रकरोति या वै||
सद्धर्मशीलैरिह सेवनीयां
पद्मालयां तां प्रणमामि लक्ष्मीम||||

जहाति दुश्शीलजनानशेषान-
गृह्णाति या धर्मविदो विशुद्धान||
ददाति सर्वं हरितत्परेभ्यः
पद्मालयां तां प्रणमामि लक्ष्मीम||||

ऐश्वर्यशक्तिं व्रजवल्लभस्य
प्रधानशक्तिं श्रियमर्चनीयं||
अनन्तशक्तिं हृदि धारणीयां
पद्मालयां तां प्रणमामि लक्ष्मीम||||

प्रवालमुक्तावलिशोभमाना-
मम्भोजमालारमणीयरूपाम्
नानाविधाssभूषणभूषिताङ्गीम्
पद्मालयां तां प्रणमामि लक्ष्मीम||||

सदा हरे: श्रीचरणारविन्दे
सेवारतां नित्यनवां प्रवीणाम्||
आनन्दकोषां वरदां विशालां
पद्मालयां तां प्रणमामि लक्ष्मीम||||
अर्थदं भक्तिदं दिव्यं श्रीलक्ष्मीमहिमाष्टकम्||
राधासर्वेश्वराद्येन शरणान्तेन निर्मितम्||||

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!