Skip to content
Home » गोपी गीत | Gopi geet lyrics

गोपी गीत | Gopi geet lyrics

  • Panchang

गोपी गीत | Gopi geet lyrics :->श्रीमद् भागवत के ह्रदय स्थल “रास पंचाध्यायी” में कृष्ण मन, प्राण, आत्मा, वाणी और इंद्रियों से रमण करते हैं| नाना प्रकार के रसों का प्रवाह जहां एकत्रित हो एकत्रित हो ,उसे रास कहते हैं|

गोपी गीत | Gopi geet lyrics

गोप्य ऊचुः *
जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि *
दयित दृश्यतां दिक्षु तावका-
स्त्वयि धृतासवस्त्वां विचिन्वते ** १**

शरदुदाशये साधुजातस-
त्सरसिजोदरश्रीमुषा दृशा *
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किं वधः ** २**

विषजलाप्ययाद्व्यालराक्षसा-
द्वर्षमारुताद्वैद्युतानलात् *
वृषमयात्मजाद्विश्वतोभया-
दृषभ ते वयं रक्षिता मुहुः ** ३**

न खलु गोपिकानन्दनो भवा-
नखिलदेहिनामन्तरात्मदृक् *
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान्सात्वतां कुले ** ४**

विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात् *
करसरोरुहं कान्त कामदं
शिरसि धेहि नः श्रीकरग्रहम् ** ५**

व्रजजनार्तिहन्वीर योषितां
निजजनस्मयध्वंसनस्मित *
भज सखे भवत्किंकरीः स्म नो
जलरुहाननं चारु दर्शय ** ६**

प्रणतदेहिनां पापकर्शनं
तृणचरानुगं श्रीनिकेतनम् *
फणिफणार्पितं ते पदांबुजं
कृणु कुचेषु नः कृन्धि हृच्छयम् ** ७**

मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण *
विधिकरीरिमा वीर मुह्यती-
रधरसीधुनाऽऽप्याययस्व नः ** ८**

तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम् *
श्रवणमङ्गलं श्रीमदाततं
भुवि गृणन्ति ते भूरिदा जनाः ** ९**

प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमङ्गलम् *
रहसि संविदो या हृदिस्पृशः
कुहक नो मनः क्षोभयन्ति हि ** १०**

चलसि यद्व्रजाच्चारयन्पशून्
नलिनसुन्दरं नाथ ते पदम् *
शिलतृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति ** ११**

दिनपरिक्षये नीलकुन्तलै-
र्वनरुहाननं बिभ्रदावृतम् *
घनरजस्वलं दर्शयन्मुहु-
र्मनसि नः स्मरं वीर यच्छसि ** १२**

प्रणतकामदं पद्मजार्चितं
धरणिमण्डनं ध्येयमापदि *
चरणपङ्कजं शंतमं च ते
रमण नः स्तनेष्वर्पयाधिहन् ** १३**

सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुम्बितम् *
इतररागविस्मारणं नृणां
वितर वीर नस्तेऽधरामृतम् ** १४**

अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम् *
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृद्दृशाम् ** १५**

पतिसुतान्वयभ्रातृबान्धवा-
नतिविलङ्घ्य तेऽन्त्यच्युतागताः *
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि ** १६**

रहसि संविदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्षणम् *
बृहदुरः श्रियो वीक्ष्य धाम ते
मुहुरतिस्पृहा मुह्यते मनः ** १७**

व्रजवनौकसां व्यक्तिरङ्ग ते
वृजिनहन्त्र्यलं विश्वमङ्गलम् *
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
स्वजनहृद्रुजां यन्निषूदनम् ** १८**

यत्ते सुजातचरणाम्बुरुहं स्तनेष
भीताः शनैः प्रिय दधीमहि कर्कशेषु *
तेनाटवीमटसि तद्व्यथते न किंस्वित्
कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ** १९**

इति श्रीमद्भागवत महापुराणे
पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे रासक्रीडायां
गोपीगीतं नामैकत्रिंशोऽध्यायः **

Read Also- यह भी जानें

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!