Skip to content
Home » श्री हनुमान स्तवन | Shree Hanuman Stawan

श्री हनुमान स्तवन | Shree Hanuman Stawan

श्री हनुमान स्तवन | Shree Hanuman Stawan :->सुंदर हनुमान जी कथा सुनने मात्र से हनुमान जी की भक्ति प्राप्त होती है| और बाकी सभी कष्ट दूर हो जाते हैं

श्री हनुमान स्तवन | Shree Hanuman Stawan

सोरठा –


प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन ।
जासु हृदय आगार बसहिं राम सर चाप धर ॥१॥

अतुलितबलधामं हेमशैलाभदेहम् ।
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ॥

सकलगुणनिधानं वानराणामधीशम् ।
रघुपतिप्रियभक्तं वातजातं नमामि ॥

श्रीहनुमन्नमस्कारः


गोष्पदी-कृत-वारीशं मशकी-कृत-राक्षसम्
रामायण-महामाला-रत्नं वन्देऽनिलात्मजम् ॥ 

अञ्जना-नन्दनं-वीरं जानकी-शोक-नाशनम् ।
कपीशमक्ष-हन्तारं वन्दे लङ्का-भयङ्करम् ॥

महा-व्याकरणाम्भोधि-मन्थ-मानस-मन्दरम्
कवयन्तं राम-कीर्त्या हनुमन्तमुपास्महे ॥ 

उल्लङ्घ्य सिन्धोः सलिलं सलीलं
यः शोक-वह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ४॥

मनोजवं मारुत-तुल्य-वेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानर-यूथ-मुख्यं
श्रीराम-दूतं शिरसा नमामि ॥ 

आञ्जनेयमतिपाटलाननं
काञ्चनाद्रि-कमनीय-विग्रहम् ।
पारिजात-तरु-मूल-वासिनं
भावयामि पवमान-नन्दनम् ॥ ६॥

यत्र यत्र रघुनाथ-कीर्तनं
तत्र तत्र कृत-मस्तकाञ्जलिम् ।
बाष्प-वारि-परिपूर्ण-लोचनं
मारुतिर्नमत राक्षसान्तकम् ॥ 

Read Also- यह भी जानें

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!