Skip to content
Home » राहु कवच | Rahu Kavacha Lyrics

राहु कवच | Rahu Kavacha Lyrics

राहु कवच | Rahu Kavacha Lyrics :->राहु को शक्ति (महिला देवी) का अवतार माना जाता है और “काली”, “भद्रकाली” के रूप में विराजित किया जाता है। राहु किसी की शक्ति को मजबूत करने और शत्रु को भी मित्र में परिवर्तित करने में सहायक होता है। राहु कवच का एक बार श्रद्धापूर्वक पाठ करने से आपकी आभा तेज हो जाती है और यह आपकी सभी इच्छाओं को पूरा करने की क्षमता रखता है।

राहु कवच | Rahu Kavacha Lyrics

अथ राहुकवचम्
अस्य श्रीराहुकवचस्तोत्रमंत्रस्य चंद्रमा ऋषिः I
अनुष्टुप छन्दः I रां बीजं I नमः शक्तिः I
स्वाहा कीलकम् I राहुप्रीत्यर्थं जपे विनियोगः II
प्रणमामि सदा राहुं शूर्पाकारं किरीटिन् II
सैन्हिकेयं करालास्यं लोकानाम भयप्रदम् II १ II
निलांबरः शिरः पातु ललाटं लोकवन्दितः I
चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरीरवान् II २ II
नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम I
जिव्हां मे सिंहिकासूनुः कंठं मे कठिनांघ्रीकः II ३ II
भुजङ्गेशो भुजौ पातु निलमाल्याम्बरः करौ I
पातु वक्षःस्थलं मंत्री पातु कुक्षिं विधुंतुदः II ४ II
कटिं मे विकटः पातु ऊरु मे सुरपूजितः I
स्वर्भानुर्जानुनी पातु जंघे मे पातु जाड्यहा II ५ II
गुल्फ़ौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः I
सर्वाणि अंगानि मे पातु निलश्चंदनभूषण: II ६ II
राहोरिदं कवचमृद्धिदवस्तुदं यो I
भक्ता पठत्यनुदिनं नियतः शुचिः सन् I
प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायु
रारोग्यमात्मविजयं च हि तत्प्रसादात् II ७ II
II इति श्रीमहाभारते धृतराष्ट्रसंजयसंवादे द्रोणपर्वणि राहुकवचं संपूर्णं II

Must read

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!