Skip to content
Home » Ganesha Astottara Shatanamavali (108 Shri Ganesh Ji)

Ganesha Astottara Shatanamavali (108 Shri Ganesh Ji)

 श्री गणेश अष्टोत्तर नामावलि | 108 Shri Ganesh Ji :-> यह गणेश अष्टोत्तर नामावली भक्तों को हर प्रकार से बुद्धि देने वाला है और इस पढ़ने वाला व्यक्ति गणेश जी की विशेष कृपा प्राप्त करता है

 श्री गणेश अष्टोत्तर नामावलि | 108 Shri Ganesh Ji

गजानन- ॐ गजाननाय नमः
गणाध्यक्ष- ॐ गणाध्यक्षाय नमः
विघ्नराज- ॐ विघ्नराजाय नमः
विनायक- ॐ विनायकाय नमः
द्वैमातुर- ॐ द्वैमातुराय नमः
द्विमुख- ॐ द्विमुखाय नमः
प्रमुख- ॐ प्रमुखाय नमः
सुमुख-ॐ सुमुखाय नमः
कृति- ॐ कृतिने नमः
सुप्रदीप- ॐ सुप्रदीपाय नमः ॥ 10 ॥

सुखनिधी- ॐ सुखनिधये नमः
सुराध्यक्ष- ॐ सुराध्यक्षाय नमः
सुरारिघ्न- ॐ सुरारिघ्नाय नमः
महागणपति- ॐ महागणपतये नमः
मान्या- ॐ मान्याय नमः
महाकाल- ॐ महाकालाय नमः
महाबला- ॐ महाबलाय नमः
हेरम्ब- ॐ हेरम्बाय नमः
लम्बजठर- ॐ लम्बजठरायै नमः
ह्रस्वग्रीव- ॐ ह्रस्व ग्रीवाय नमः ॥ 20 ॥

महोदरा- ॐ महोदराय नमः
मदोत्कट- ॐ मदोत्कटाय नमः
महावीर- ॐ महावीराय नमः
मन्त्रिणे- ॐ मन्त्रिणे नमः
मङ्गल स्वरा- ॐ मङ्गल स्वराय नमः
प्रमधा- ॐ प्रमधाय नमः
प्रथम- ॐ प्रथमाय नमः
प्रज्ञा- ॐ प्राज्ञाय नमः
विघ्नकर्ता- ॐ विघ्नकर्त्रे नमः
विघ्नहर्ता- ॐ विघ्नहर्त्रे नमः ॥ 30 ॥

विश्वनेत्र- ॐ विश्वनेत्रे नमः
विराट्पति- ॐ विराट्पतये नमः
श्रीपति- ॐ श्रीपतये नमः
वाक्पति- ॐ वाक्पतये नमः
शृङ्गारिण- ॐ शृङ्गारिणे नमः
अश्रितवत्सल- ॐ अश्रितवत्सलाय नमः
शिवप्रिय- ॐ शिवप्रियाय नमः
शीघ्रकारिण- ॐ शीघ्रकारिणे नमः
शाश्वत – ॐ शाश्वताय नमः
बल- ॐ बल नमः ॥ 40 ॥

बलोत्थिताय- ॐ बलोत्थिताय नमः
भवात्मजाय- ॐ भवात्मजाय नमः
पुराण पुरुष- ॐ पुराण पुरुषाय नमः
पूष्णे- ॐ पूष्णे नमः
पुष्करोत्षिप्त वारिणे- ॐ पुष्करोत्षिप्त वारिणे नमः
अग्रगण्याय- ॐ अग्रगण्याय नमः
अग्रपूज्याय- ॐ अग्रपूज्याय नमः
अग्रगामिने- ॐ अग्रगामिने नमः
मन्त्रकृते- ॐ मन्त्रकृते नमः
चामीकरप्रभाय- ॐ चामीकरप्रभाय नमः ॥ 50 ॥

सर्वाय- ॐ सर्वाय नमः
सर्वोपास्याय- ॐ सर्वोपास्याय नमः
सर्व कर्त्रे- ॐ सर्व कर्त्रे नमः
सर्वनेत्रे- ॐ सर्वनेत्रे नमः
सर्वसिद्धिप्रदाय- ॐ सर्वसिद्धिप्रदाय नमः
सिद्धये- ॐ सिद्धये नमः
पञ्चहस्ताय- ॐ पञ्चहस्ताय नमः
पार्वतीनन्दनाय- ॐ पार्वतीनन्दनाय नमः
प्रभवे- ॐ प्रभवे नमः
कुमारगुरवे- ॐ कुमारगुरवे नमः ॥ 60 ॥

अक्षोभ्याय- ॐ अक्षोभ्याय नमः
कुञ्जरासुर भञ्जनाय- ॐ कुञ्जरासुर भञ्जनाय नमः
प्रमोदाय- ॐ प्रमोदाय नमः
मोदकप्रियाय- ॐ मोदकप्रियाय नमः
कान्तिमते- ॐ कान्तिमते नमः
धृतिमते- ॐ धृतिमते नमः
कामिने- ॐ कामिने नमः
कपित्थपनसप्रियाय- ॐ कपित्थपनसप्रियाय नमः
ब्रह्मचारिणे- ॐ ब्रह्मचारिणे नमः
ब्रह्मरूपिणे- ॐ ब्रह्मरूपिणे नमः ॥ 70 ॥

ब्रह्मविद्यादि दानभुवे- ॐ ब्रह्मविद्यादि दानभुवे नमः
जिष्णवे- ॐ जिष्णवे नमः
विष्णुप्रियाय- ॐ विष्णुप्रियाय नमः
भक्त जीविताय- ॐ भक्त जीविताय नमः
जितमन्मधाय- ॐ जितमन्मधाय नमः
ऐश्वर्यकारणाय- ॐ ऐश्वर्यकारणाय नमः
ज्यायसे- ॐ ज्यायसे नमः
यक्षकिन्नेर सेविताय- ॐ यक्षकिन्नेर सेविताय नमः
गङ्गा सुताय- ॐ गङ्गा सुताय नमः
गणाधीशाय- ॐ गणाधीशाय नमः ॥ 80 ॥

गम्भीर निनदाय- ॐ गम्भीर निनदाय नमः
वटवे- ॐ वटवे नमः
अभीष्टवरदाय- ॐ अभीष्टवरदाय नमः
ज्योतिषे- ॐ ज्योतिषे नमः
भक्तनिधये- ॐ भक्तनिधये नमः
भावगम्याय- ॐ भावगम्याय नमः
मङ्गलप्रदाय- ॐ मङ्गलप्रदाय नमः
अव्यक्ताय- ॐ अव्यक्ताय नमः
अप्राकृत पराक्रमाय- ॐ अप्राकृत पराक्रमाय नमः
सत्यधर्मिणे- ॐ सत्यधर्मिणे नमः ॥ 90 ॥

सखये- ॐ सखये नमः
सरसाम्बुनिधये- ॐ सरसाम्बुनिधये नमः
महेशाय- ॐ महेशाय नमः
दिव्याङ्गाय- ॐ दिव्याङ्गाय नमः
मणिकिङ्किणी मेखालाय- ॐ मणिकिङ्किणी मेखालाय नमः
समस्त देवता मूर्तये- ॐ समस्त देवता मूर्तये नमः
सहिष्णवे- ॐ सहिष्णवे नमः
सततोत्थिताय- ॐ सततोत्थिताय नमः
विघातकारिणे- ॐ विघातकारिणे नमः
विश्वग्दृशे- ॐ विश्वग्दृशे नमः ॥ 100 ॥

विश्वरक्षाकृते- ॐ विश्वरक्षाकृते नमः
कल्याणगुरवे- ॐ कल्याणगुरवे नमः
उन्मत्तवेषाय- ॐ उन्मत्तवेषाय नमः
अपराजिते- ॐ अपराजिते नमः
समस्त जगदाधाराय- ॐ समस्त जगदाधाराय नमः
सर्वैश्वर्यप्रदाय- ॐ सर्वैश्वर्यप्रदाय नमः
आक्रान्त चिद चित्प्रभवे- ॐ आक्रान्त चिद चित्प्रभवे नमः
श्री विघ्नेश्वराय- ॐ श्री विघ्नेश्वराय नमः ॥ 108 ॥

Must read below

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!