Skip to content
Home » श्री वामन स्तोत्र | vaman stotram

श्री वामन स्तोत्र | vaman stotram

श्री वामन स्तोत्र | vaman stotram :->यह बामन स्तोत्रम  भक्ति भावना को बढ़ाने वाला है अथवा भारत की सभी मनोकामना को पूर्ण करने वाला

श्री वामन स्तोत्र | vaman stotram

नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दन*
सत्त्वादिगुणभेदेन लोकव्य़ापारकारणे * १ *

नमस्ते बहुरूपाय अरूपाय नमो नमः*
सर्वैकाद्भुतरूपाय निर्गुणाय गुणात्मने * २ *

नमस्ते लोकनाथाय परमज्ञानरूपिणे*
सद्भक्तजनवात्सल्यशीलिने मङ्गलात्मने * ३ *

यस्यावताररूपाणि ह्यर्चयन्ति मुनीश्वराः*
तमादिपुरुषं देवं नमामीष्टार्थसिद्धये * ४ *

यं न जानन्ति श्रुतयो यं न जायन्ति सूरयः*
तं नमामि जगद्धेतुं मायिनं तममायिनम् * ५ *

यस्य़ावलोकनं चित्रं मायोपद्रववारणं*
जगद्रूपं जगत्पालं तं वन्दे पद्मजाधवम् * ६ *

यो देवस्त्यक्तसङ्गानां शान्तानां करुणार्णवः*
करोति ह्यात्मना सङ्गं तं वन्दे सङ्गवर्जितम् * ७ *

यत्पादाब्जजलक्लिन्नसेवारञ्जितमस्तकाः*
अवापुः परमां सिद्धिं तं वन्दे सर्ववन्दितम् * ८ *

यज्ञेश्वरं यज्ञभुजं यज्ञकर्मसुनिष्ठितं*
नमामि यज्ञफलदं यज्ञकर्मप्रभोदकम् * ९ *

अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु*
प्राप्तवान्परमं धाम तं वन्दे लोकसाक्षिणम् * १० *

ब्रह्माद्या अपि ये देवा यन्मायापाशयन्त्रिताः*
न जानन्ति परं भावं तं वन्दे सर्वनायकम् * ११ *

हृत्पद्मनिलयोऽज्ञानां दूरस्थ इव भाति यः*
प्रमाणातीतसद्भावं तं वन्दे ज्ञानसाक्षिणम् * १२ *

यन्मुखाद्ब्राह्मणो जातो बाहुभ्य़ः क्षत्रियोऽजनि*
तथैव ऊरुतो वैश्याः पद्भ्यां शूद्रो अजायत * १३ *

मनसश्चन्द्रमा जातो जातः सूर्यश्च चक्षुषः*
मुखादिन्द्रश्चाऽग्निश्च प्राणाद्वायुरजायत * १४ *

त्वमिन्द्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः*
त्वमग्निर्निरृतिश्चैव वरुणस्त्वं दिवाकरः * १५ *

देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः*
गिरयः सिद्धगन्धर्वा नद्यो भूमिश्च सागराः * १६ *

त्वमेव जगतामीशो यन्नामास्ति परात्परः*
त्वद्रूपमखिलं तस्मात्पुत्रान्मे पाहि श्रीहरे * १७ *

इति स्तुत्वा देवधात्री देवं नत्वा पुनः पुनः*
उवाच प्राञ्जलिर्भूत्वा हर्षाश्रुक्षालितस्तनी * १८ *

अनुग्राह्यास्मि देवेश हरे सर्वादिकारण*
अकण्टकश्रियं देहि मत्सुतानां दिवौकसाम् * १९ *

अन्तर्यामिन् जगद्रूप सर्वभूत परेश्वर*
तवाज्ञातं किमस्तीह किं मां मोहयसि प्रभो * २० *

तथापि तव वक्ष्यामि यन्मे मनसि वर्तते*
वृथापुत्रास्मि देवेश रक्षोभिः परिपीडिता * २१ *

एतन्न हन्तुमिच्छामि मत्सुता दितिजा यतः*
तानहत्वा श्रियं देहि मत्सुतानामुवाच सा * २२ *

इत्युक्तो देवदेवस्तु पुनः प्रीतिमुपागतः*
उवाच हर्षयन्साध्वीं कृपयाऽभि परिप्लुतः * २३ *

श्री भगवानुवाच*

प्रीतोऽस्मि देवि भद्रं ते भविष्यामि सुतस्तव*
यतः सपत्नीतनयेष्वपि वात्सल्यशालिनी * २४ *

त्वया च मे कृतं स्तोत्रं पठन्ति भुवि मानवाः*
तेषां पुत्रो धनं सम्पन्न हीयन्ते कदाचन * २५ *

अन्ते मत्पदमाप्नोति यद्विष्णोः परमं शुभं*
|| इति श्रीपद्मपुराणे श्री वामन स्तोत्रं ||

Read More

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!