लिङ्गाष्टकम् स्तोत्रम Lingashtakam Stotram -यह स्त्रोतम भगवान शिव के शिवलिंग की स्तुति अथवा पाठ करते है शिवलिंग के समक्ष बैठ के पाठ करने से भोलेनाथ अति परसन होता है .
लिङ्गाष्टकम् स्तोत्रम
ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम् ।
जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्
देवमुनिप्रवरार्चितलिङ्गं कामदहं करुणाकरलिङ्गम् ।
रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥२॥
सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम् ।
सिद्धसुरासुरवन्दितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥३॥
कनकमहामणिभूषितलिङ्गं फणिपतिवेष्टितशोभितलिङ्गम् ।
दक्षसुयज्ञविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥४॥
कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गम् ।
सञ्चितपापविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥५॥
देवगणार्चितसेवितलिङ्गं भावैर्भक्तिभिरेव च लिङ्गम् ।
दिनकरकोटिप्रभाकरलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्
अष्टदलोपरिवेष्टितलिङ्गं सर्वसमुद्भवकारणलिङ्गम् ।
अष्टदरिद्रविनाशितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्
सुरगुरुसुरवरपूजितलिङ्गं सुरवनपुष्पसदार्चितलिङ्गम् ।
परात्परं परमात्मकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम्
लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ।
शिवलोकमवाप्नोति शिवेन सह मोदते॥
लिङ्गाष्टकम् स्तोत्रम Lingashtakam Stotram in English
Brahmamurarisaricharitalingam Nirmalbhasitoshobhitlingam. Janmaddukhvinashakalingam Tat Pranamami Sadashivalingam Devamunipravarcharitlingam Kamadhan Karunakarlingam. Ravanadarpavinashanalingam tat pranamami sadashivalingam Sarvasundandhisulepitalinga intellectivyavardhakaranalingam. Siddhasurasuravanditlingam tat pranamami sadashivalingam Kanakamahamanibhushitlingam phanipativeshitoshobhitligam. Dakshasuyaginavishanlingam tat pranamami sadashivalingam Kukkumchandanlepitalingam pankajaharsushobhitligam. Sanchitpapavinashanalingam tat pranamami sadashivalingam Devganarchitsevitalinga bhavaarbhaktibhirev ch lingam. Dinkarkotiprabhakarlingam tat pranamami sadashivalingam Ashtadalopariveshtilingam sarvasamudhavakaranakalingam. Ashtadridravinashitlingam tat pranamami sadashivalingam Surgurusurvarpujitlingang suravanpushsadharchitligam. tat pranamami sadashivalingam Lyngashtakamidam Punya Yaya: Pathet Shivsannidhau. Shivlokamvapnotti Shiven cum Modate Om namah shivay